No edit permissions for Čeština

Text 273

śuni’ tattvācārya hailā antare lajjita
prabhura vaiṣṇavatā dekhi, ha-ilā vismita

śuni' – když to slyšel; tattva-ācāryaācārya tattvavādské sampradāyi; hailā – stal se; antare – v mysli; lajjita – zahanbený; prabhura – Pána Śrī Caitanyi Mahāprabhua; vaiṣṇavatā – oddanost vaiṣṇavismu; dekhi – když vidĕl; hailā – stal se; vismita – užaslý.

Ācārya tattvavādské sampradāyi se po vyslechnutí Śrī Caitanyi Mahāprabhua velice zastydĕl a žasl nad tím, jak pevnou má Śrī Caitanya Mahāprabhu víru ve vaiṣṇavismus.

« Previous Next »