No edit permissions for Čeština

Text 285

mādhava-purīra śiṣya ‘śrī-raṅga-purī’ nāma
sei grāme vipra-gṛhe karena viśrāma

mādhava-purīra śiṣya – žák Mādhavendry Purīho; śrī-raṅga-purī – Śrī Raṅga Purī; nāma – jménem; sei grāme – v této vesnici; vipra-gṛhe – v domĕ jednoho brāhmaṇy; karena viśrāma – odpočívá.

Śrī Caitanya Mahāprabhu se dozvĕdĕl, že v té samé vesnici v domĕ jednoho brāhmaṇy přebývá Śrī Raṅga Purī, jeden z žáků Śrī Mādhavendry Purīho.

« Previous Next »