No edit permissions for Čeština

Text 352

madhyāhna karilā prabhu nija-gaṇa lañā
sārvabhauma-ghare bhikṣā karilā āsiyā

madhyāhna – obĕd v poledne; karilā – učinil; prabhu – Pán Śrī Caitanya Mahāprabhu; nija-gaṇa lañā – v doprovodu osobních společníků; sārvabhauma-ghare – v domĕ Sārvabhaumy Bhaṭṭācāryi; bhikṣā – obĕd; karilā – vykonal; āsiyā – poté, co přišel.

Śrī Caitanya Mahāprabhu šel v doprovodu všech svých společníků do domu Sārvabhaumy Bhaṭṭācāryi a naobĕdval se tam.

« Previous Next »