No edit permissions for Čeština

SLOKA 36

vimṛjyāśrūṇi pāṇibhyāṁ
viṣṭabhyātmānam ātmanā
ajāta-śatruṁ pratyūce
prabhoḥ pādāv anusmaran

vimṛjya—utíral; aśrūṇi—slzy z očí; pāṇibhyām—svýma rukama; viṣṭabhya—umístěný; ātmānam—mysl; ātmanā—inteligencí; ajāta-śatrum — Mahārājovi Yudhiṣṭhirovi; pratyūce—začal odpovídat; prabhoḥ—svého pána; pādau—nohy; anusmaran—myslel na.

Nejprve pozvolna inteligencí uklidnil svoji mysl, a pak, utíraje si slzy a vzpomínaje na nohy svého pána Dhṛtarāṣṭry, začal Mahārājovi Yudhiṣṭhirovi odpovídat.

« Previous Next »