No edit permissions for Japanese

Text 36

vimṛjyāśrūṇi pāṇibhyāṁ
viṣṭabhyātmānam ātmanā
ajāta-śatruṁ pratyūce
prabhoḥ pādāv anusmaran

vimṛjya — smearing; aśrūṇi — tears of the eyes; pāṇibhyām — with his hands; viṣṭabhya — situated; ātmānam — the mind; ātmanā — by intelligence; ajāta-śatrum — unto Mahārāja Yudhiṣṭhira; pratyūce — began to reply; prabhoḥ — of his master; pādau — feet; anusmaran — thinking after.

まず彼はゆっくりと知性によって心を鎮め、涙をぬぐって、彼の主人であるドリタラーシュトラの足を思い描き、マハラージ・ユディシュトラに答え始めた。

« Previous Next »