No edit permissions for Čeština

SLOKA 12

tāmro ’ntarikṣaḥ śravaṇo vibhāvasur
vasur nabhasvān aruṇaś ca saptamaḥ
pīṭhaṁ puraskṛtya camū-patiṁ mṛdhe
bhauma-prayuktā niragan dhṛtāyudhāḥ

tāmraḥ antarikṣaḥ śravaṇaḥ vibhāvasuḥ  —  Tāmra, Antarikṣa, Śravaṇa a Vibhāvasu; vasuḥ nabhasvān  —  Vasu a Nabhasvān; aruṇaḥ  —  Aruṇa; ca  —  a; saptamaḥ  —  sedmý; pīṭham  —  Pīṭhu; puraḥ-kṛtya  —  stavĕjící do čela; camū-patim  —  svého vojevůdce; mṛdhe  —  na bojištĕ; bhauma  —  Bhaumāsurou; prayuktāḥ  —  zamĕstnaní; niragan  —  vyšli ven (z pevnosti); dhṛta  —  nesoucí; āyudhāḥ  —  zbranĕ.

Na Bhaumāsurův pokyn Murových sedm synů – Tāmra, Antarikṣa, Śravaṇa, Vibhāvasu, Vasu, Nabhasvān a Aruṇa – následovalo generála Pīṭhu na bojištĕ se svými zbranĕmi.

« Previous Next »