No edit permissions for Čeština

SLOKA 31

dūta uvāca
iti māgadha-saṁruddhā
bhavad-darśana-kaṅkṣiṇaḥ
prapannāḥ pāda-mūlaṁ te
dīnānāṁ śaṁ vidhīyatām

dūtaḥ uvāca  —  posel pravil; iti  —  takto; māgadha  —  Jarāsandhou; saṁruddhāḥ  —  uvĕznĕní; bhavat  —  Tebe; darśana  —  kvůli spatření; kāṅkṣiṇaḥ  —  úzkostnĕ očekávající; prapannāḥ  —  odevzdaní; pāda  —  nohou; mūlam  —  chodidel; te  —  Tvých; dīnānām  —  ubohým; śam  —  prospĕch; vidhīyatām  —  prosím udĕl.

Posel pokračoval: Toto je zpráva králů uvĕznĕných Jarāsandhou, kteří Tĕ touží spatřit, neboť se odevzdali Tvým nohám. Prosím udĕl tĕmto ubohým duším štĕstí.

« Previous Next »