No edit permissions for Čeština

SLOKA 1-2

śrī-śuka uvāca
ekadā tu sabhā-madhya
āsthito munibhir vṛtaḥ
brāhmaṇaiḥ kṣatriyair vaiśyair
bhrātṛbhiś ca yudhiṣṭhiraḥ

ācāryaiḥ kula-vṛddhaiś ca
jñāti-sambandhi-bāndhavaiḥ
śṛṇvatām eva caiteṣām
ābhāṣyedam uvāca ha

śrī-śukaḥ uvāca  —  Śukadeva Gosvāmī pravil; ekadā  —  jednou; tu  —  a; sabhā  —  královského shromáždĕní; madhye  —  uprostřed; āsthitaḥ  —  sedící; munibhiḥ  —  mudrci; vṛtaḥ  —  obklopený; brāhmaṇaiḥ kṣatriyaiḥ vaiśyaiḥ  —  brāhmaṇy, kṣatriyi a vaiśyi; bhrātṛbhiḥ  —  svými bratry; ca  —  a; yudhiṣṭhiraḥ  —  král Yudhiṣṭhira; ācāryaiḥ  —  svými duchovními mistry; kula  —  rodu; vṛddhaiḥ  —  stařešiny; ca  —  také; jñāti  —  pokrevními příbuznými; sambandhi  —  tchány a tchynĕmi; bāndhavaiḥ  —  a přáteli; śṛṇvatām  —  zatímco naslouchali; eva  —  vskutku; ca  —  a; eteṣām  —  všichni; ābhāṣya  —  oslovující (Pána Kṛṣṇu); idam  —  toto; uvāca ha  —  řekl.

Śukadeva Gosvāmī pravil: Jednoho dne, když král Yudhiṣṭhira sedĕl v královském shromáždĕní obklopen význačnými mudrci, brāhmaṇy, kṣatriyi a vaiśyi a také svými bratry, duchovními mistry, rodovými stařešiny, pokrevními příbuznými, tchány, tchynĕmi a přáteli, oslovil Pána Kṛṣṇu, zatímco všichni naslouchali.

« Previous Next »