No edit permissions for English

Texts 1-2

śrī-śuka uvāca
ekadā tu sabhā-madhya
āsthito munibhir vṛtaḥ
brāhmaṇaiḥ kṣatriyair vaiśyair
bhrātṛbhiś ca yudhiṣṭhiraḥ

ācāryaiḥ kula-vṛddhaiś ca
jñāti-sambandhi-bāndhavaiḥ
śṛṇvatām eva caiteṣām
ābhāṣyedam uvāca ha

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; ekadā — once; tu — and; sabhā — of the royal assembly; madhye — in the midst; āsthitaḥ — seated; munibhiḥ — by sages; vṛtaḥ — surrounded; brāhmaṇaiḥ kṣatriyaiḥ vaiśyaiḥ — by brāhmaṇas, kṣatriyas and vaiśyas; bhrātṛbhiḥ — by his brothers; ca — and; yudhiṣṭhiraḥ — King Yudhiṣṭhira; ācāryaiḥ — by his spiritual masters; kula — of the family; vṛddhaiḥ — by the elders; ca — also; jñāti — by blood relatives; sambandhi — in-laws; bāndhavaiḥ — and friends; śṛṇvatām — as they listened; eva — indeed; ca — and; eteṣām — all of them; ābhāṣya — addressing (Lord Kṛṣṇa); idam — this; uvāca ha — he said.

Śukadeva Gosvāmī said: One day, as King Yudhiṣṭhira sat in the royal assembly surrounded by eminent sages, brāhmaṇas, kṣatriyas and vaiśyas, and also by his brothers, spiritual masters, family elders, blood relations, in-laws and friends, he addressed Lord Kṛṣṇa as everyone listened.

« Previous Next »