No edit permissions for Português

VERSOS 1-2

śrī-śuka uvāca
ekadā tu sabhā-madhya
āsthito munibhir vṛtaḥ
brāhmaṇaiḥ kṣatriyair vaiśyair
bhrātṛbhiś ca yudhiṣṭhiraḥ

ācāryaiḥ kula-vṛddhaiś ca
jñāti-sambandhi-bāndhavaiḥ
śṛṇvatām eva caiteṣām
ābhāṣyedam uvāca ha

śrī-śukaḥ uvāca — Śukadeva Gosvāmī disse; ekadā — certa vez; tu — e; sabhā — da assembleia real; madhye — no meio; āsthitaḥ — senta­do; munibhiḥ — por sábios; vṛtaḥ — rodeado; brāhmaṇaiḥ kṣatriyaiḥ vaiśyaiḥ — por brāhmaṇas, kṣatriyas e vaiśyas; bhrātṛbhiḥ — por seus irmãos; ca — e; yudhiṣṭhiraḥ — o rei Yudhiṣṭhira; ācāryaiḥ — por seus mestres espirituais; kula — da família; vṛddhaiḥ — pelos mais velhos; ca — também; jñāti — por parentes consanguíneos; sambandhi — parentes pelo casamento; bāndhavaiḥ — e amigos; śṛṇvatām — enquanto escutavam; eva — de fato; ca — e; eteṣām — todos eles; ābhāṣya — dirigindo-se (ao Senhor Kṛṣṇa); idam — isto; uvāca ha — disse.

Śukadeva Gosvāmī disse: Certo dia, enquanto o rei Yudhiṣṭhira estava sentado na assembleia real rodeado por eminentes sábios, brāhmaṇas, kṣatriyas e vaiśyas, e também por seus irmãos, mestres espirituais, anciãos da família, parentes consanguíneos e ami­gos, ele se dirigiu ao Senhor Kṛṣṇa enquanto todos escutavam.

« Previous Next »