No edit permissions for Čeština

SLOKA 7-9

dvaipāyano bharadvājaḥ
sumantur gotamo ’sitaḥ
vasiṣṭhaś cyavanaḥ kaṇvo
maitreyaḥ kavaṣas tritaḥ

viśvāmitro vāmadevaḥ
sumatir jaiminiḥ kratuḥ
pailaḥ parāśaro gargo
vaiśampāyana eva ca

atharvā kaśyapo dhaumyo
rāmo bhārgava āsuriḥ
vītihotro madhucchandā
vīraseno ’kṛtavraṇaḥ

dvaipāyanaḥ bharadvājaḥ  —  Dvaipāyana (Vedavyāsa) a Bharadvāja; sumantuḥ gotamaḥ asitaḥ  —  Sumantu, Gotama a Asita; vasiṣṭhaḥ cyavanaḥ kaṇvaḥ  —  Vasiṣṭha, Cyavana a Kaṇva; maitreyaḥ kavaṣaḥ tritaḥ  —  Maitreya, Kavaṣa a Trita; viśvāmitraḥ vāmadevaḥ  —  Viśvāmitra a Vāmadeva; sumatiḥ jaiminiḥ kratuḥ  —  Sumati, Jaimini a Kratu; pailaḥ parāśaraḥ gargaḥ  —  Paila, Parāśara a Garga; vaiśampāyanaḥ  —  Vaiśampāyana; eva ca  —  také; atharvā kaśyapaḥ dhaumyaḥ  —  Atharvā, Kaśyapa a Dhaumya; rāmaḥ bhārgavaḥ  —  Paraśurāma, potomek Bhṛgua; āsuriḥ  —  Āsuri; vītihotraḥ madhucchandāḥ  —  Vītihotra a Madhucchandā; vīrasenaḥ akṛtavraṇaḥ  —  Vīrasena a Akṛtavraṇa.

Vybral Kṛṣṇu-dvaipāyanu, Bharadvāju, Sumantua, Gotamu a Asitu, spolu s Vasiṣṭhou, Cyavanou, Kaṇvou, Maitreyou, Kavaṣou a Tritou. Také vybral Viśvāmitru, Vāmadevu, Sumatiho, Jaiminiho, Kratua, Pailu a Parāśaru, tak jako Gargu, Vaiśampāyanu, Atharvu, Kaśyapu, Dhaumyu, Rāmu z rodu Bhārgavů, Āsuriho, Vītihotru, Madhucchandu, Vīrasenu a Akṛtavraṇu.

Král Yudhiṣṭhira pozval všechny tyto vznešené brāhmaṇy, aby jednali v různých úlohách jako knĕží, rádcové a tak dále.

« Previous Next »