No edit permissions for Japanese

Texts 7-9

dvaipāyano bharadvājaḥ
sumantur gotamo ’sitaḥ
vasiṣṭhaś cyavanaḥ kaṇvo
maitreyaḥ kavaṣas tritaḥ

viśvāmitro vāmadevaḥ
sumatir jaiminiḥ kratuḥ
pailaḥ parāśaro gargo
vaiśampāyana eva ca

atharvā kaśyapo dhaumyo
rāmo bhārgava āsuriḥ
vītihotro madhucchandā
vīraseno ’kṛtavraṇaḥ

dvaipāyanaḥ bharadvājaḥ — Dvaipāyana (Vedavyāsa) and Bharadvāja; sumantuḥ gotamaḥ asitaḥ — Sumantu, Gotama and Asita; vasiṣṭhaḥ cyavanaḥ kaṇvaḥ — Vasiṣṭha, Cyavana and Kaṇva; maitreyaḥ kavaṣaḥ tritaḥ — Maitreya, Kavasa and Trita; viśvāmitraḥ vāmadevaḥ — Viśvāmitra and Vāmadeva; sumatiḥ jaiminiḥ kratuḥ — Sumati, Jaimini and Kratu; pailaḥ parāśaraḥ gargaḥ — Paila, Parāśara and Garga; vaiśampāyanaḥ — Vaiśampāyana; eva ca — also; atharvā kaśyapaḥ dhaumyaḥ — Atharvā, Kaśyapa and Dhaumya; rāmaḥ bhārgavaḥ — Pāraśurāma, the descendant of Bhṛgu; āsuriḥ — Āsuri; vītihotraḥ madhucchandāḥ — Vītihotra and Madhucchandā; vīrasenaḥ akṛtavraṇaḥ — Vīrasena and Akṛtavraṇa.

He selected Kṛṣṇa-dvaipāyana, Bharadvāja, Sumantu, Gotama and Asita, along with Vasiṣṭha, Cyavana, Kaṇva, Maitreya, Kavaṣa and Trita. He also selected Viśvāmitra, Vāmadeva, Sumati, Jaimini, Kratu, Paila and Parāśara, as well as Garga, Vaiśampāyana, Atharvā, Kaśyapa, Dhaumya, Rāma of the Bhārgavas, Āsuri, Vītihotra, Madhucchandā, Vīrasena and Akṛtavraṇa.

King Yudhiṣṭhira invited all these exalted brāhmaṇas to act in different capacities as priests, advisers and so on.

« Previous Next »