No edit permissions for Čeština

SLOKA 19-20

pṛthūdakaṁ bindu-saras
tritakūpaṁ sudarśanam
viśālaṁ brahma-tīrthaṁ ca
cakraṁ prācīṁ sarasvatīm

yamunām anu yāny eva
gaṅgām anu ca bhārata
jagāma naimiṣaṁ yatra
ṛṣayaḥ satram āsate

pṛthūdakam  —  Pṛthūdaka; bindu-saraḥ  —  jezero Bindu-sarovara; trita-kūpam sudarśanam  —  poutní místa známá jako Tritakūpa a Sudarśana; viśālam brahma-tīrtham ca  —  Viśāla a Brahma-tīrtha; cakram  —  Cakra-tīrtha; prācīm  —  tekoucí na východ; sarasvatīm  —  řeky Sarasvatī; yamunām  —  řeky Yamuny; anu  —  podél; yāni  —  která; eva  —  všechna; gaṅgām  —  Gangy; anu  —  podél; ca  —  také; bhārata  —  ó potomku Bharaty (Parīkṣite Mahārāji); jagāma  —  navštívil; naimiṣam  —  les Naimiṣu; yatra  —  kde; ṛṣayaḥ  —  velcí mudrci; satram  —  rozsáhlou obĕť; āsate  —  provádĕli.

Pán Balarāma navštívil Pṛthūdaku, Bindu-saras, Tritakūpu, Sudarśanu, Viśālu, Brahma-tīrthu, Cakra-tīrthu a na východ tekoucí Sarasvatī. Šel také na všechna svatá místa podél Yamuny a Gangy, ó Bhārato, a potom přišel do lesa Naimiṣa, kde velcí mudrci provádĕli rozsáhlou obĕť.

« Previous Next »