No edit permissions for Čeština

SLOKA 32

śrī-arjuna uvāca
nāhaṁ saṅkarṣaṇo brahman
na kṛṣṇaḥ kārṣṇir eva ca
ahaṁ vā arjuno nāma
gāṇḍīvaṁ yasya vai dhanuḥ

śrī-arjunaḥ uvāca  —  Śrī Arjuna pravil; na  —  ne; aham  —  já; saṅkarṣaṇaḥ  —  Pán Balarāma; brahman  —  ó brāhmaṇo; na  —  ne; kṛṣṇaḥ  —  Pán Kṛṣṇa; kārṣṇiḥ  —  potomek Pána Kṛṣṇy; eva ca  —  ani; aham  —  já; vai  —  vskutku; arjunaḥ nāma  —  známý jako Arjuna; gāṇḍīvam  —  Gāṇḍīva; yasya  —  jehož; vai  —  vskutku; dhanuḥ  —  luk.

Śrī Arjuna pravil: Nejsem ani Pán Saṅkarṣaṇa, ó brāhmaṇo, ani Pán Kṛṣṇa, dokonce ani Kṛṣṇův syn. Jsem Arjuna, vládce luku Gāṇḍīvy.

« Previous Next »