No edit permissions for Hebrew

Text 32

śrī-arjuna uvāca
nāhaṁ saṅkarṣaṇo brahman
na kṛṣṇaḥ kārṣṇir eva ca
ahaṁ vā arjuno nāma
gāṇḍīvaṁ yasya vai dhanuḥ

śrī-arjunaḥ uvāca — Śrī Arjuna said; na — not; aham — I; saṅkarṣaṇaḥ — Lord Balarāma; brahman — O brāhmaṇa; na — not; kṛṣṇaḥ — Lord Kṛṣṇa; kārṣṇiḥ — a descendant of Lord Kṛṣṇa; eva ca — even; aham — I; vai — indeed; arjunaḥ nāma — the one known as Arjuna; gāṇḍīvam — Gāṇḍīva; yasya — whose; vai — indeed; dhanuḥ — bow.

Śrī Arjuna said: I am neither Lord Saṅkarṣaṇa, O brāhmaṇa, nor Lord Kṛṣṇa, nor even Kṛṣṇa’s son. Rather, I am Arjuna, wielder of the Gāṇḍīva bow.

« Previous Next »