No edit permissions for Čeština

SLOKA 4

śiśunāgas tato bhāvyaḥ
kākavarṇas tu tat-sutaḥ
kṣemadharmā tasya sutaḥ
kṣetrajñaḥ kṣemadharma-jaḥ

śiśunāgaḥ  —  Śiśunāga; tataḥ  —  potom; bhāvyaḥ  —  narodí se; kākavarṇaḥ  —  Kākavarṇa; tu  —  a; tat-sutaḥ  —  jeho syn; kṣemadharmā  —  Kṣemadharmā; tasya  —  Kākavarṇův; sutaḥ  —  syn; kṣetrajñaḥ  —  Kṣetrajña; kṣemadharma-jaḥ  —  narodí se Kṣemadharmovi.

Nandivardhana bude mít syna Śiśunāgu a jeho syn bude znám jako Kākavarṇa. Synem Kākavarṇy bude Kṣemadharmā a jeho synem bude Kṣetrajña.

« Previous Next »