No edit permissions for Čeština

SLOKA 41

purāṇa-saṁhitām etām
ṛṣir nārāyaṇo ’vyayaḥ
nāradāya purā prāha
kṛṣṇa-dvaipāyanāya saḥ

purāṇa  —  ze všech Purāṇ; saṁhitām  —  podstatný výtah; etām  —  toto; ṛṣiḥ  —  velký mudrc; nārāyaṇaḥ  —  Pán Nara-Nārāyaṇa; avyayaḥ  —  neomylný; nāradāya  —  Nāradovi Munimu; purā  —  dříve; prāha  —  přednesl; kṛṣṇa-dvaipāyanāya  —  Kṛṣṇovi Dvaipāyanovi Vedavyāsovi; saḥ  —  on, Nārada.

Před dávnými časy přednesl tento výtah z podstaty všech Purāṇ neomylný Pán Nara-Nārāyaṇa Ṛṣi Nāradovi, který ji poté zopakoval Kṛṣṇovi Dvaipāyanovi Vedavyāsovi.

« Previous Next »