No edit permissions for Čeština

SLOKA 23-24

brāhmaṁ pādmaṁ vaiṣṇavaṁ ca
śaivaṁ laiṅgaṁ sa-gāruḍaṁ
nāradīyaṁ bhāgavatam
āgneyaṁ skānda-saṁjñitam

bhaviṣyaṁ brahma-vaivartaṁ
mārkaṇḍeyaṁ sa-vāmanam
vārāhaṁ mātsyaṁ kaurmaṁ ca
brahmāṇḍākhyam iti tri-ṣaṭ

brāhmam  —  Brahmaā Purāṇa; pādmam  —  Padma Purāṇa; vaiṣṇavam  —  Viṣṇu Purāṇa; ca  —  a; śaivam  —  Śiva Purāṇa; laiṅgam  —  Liṅga Purāṇa; sa-gāruḍam  —  také s Garuḍa Purāṇou; nāradīyam  —  Nārada Purāṇa; bhāgavatam  —  Bhāgavata Purāṇa; āgneyam  —  Agni Purāṇa; skānda  —  Skanda Purāṇa; saṁjñitam  —  známá jako; bhaviṣyam  —  Bhaviṣya Purāṇa; brahma-vaivartam  —  Brahma-vaivarta Purāṇa; mārkaṇḍeyam  —  Mārkaṇḍeya Purāṇa; sa-vāmanam  —  s Vāmana Purāṇou; vārāham  —  Varāha Purāṇa; mātsyam  —  Matsya Purāṇa; kaurmam  —  Kūrma Purāṇa; ca  —  a; brahmāṇḍa-ākhyam  —  známá jako Brahmāṇḍa Purāṇa; iti  —  takže; tri-ṣaṭ  —  třikrát šest.

K osmnácti hlavním Purāṇám patří Brahmā, Padma, Viṣṇu, Śiva, Liṅga, Garuḍa, Nārada, Bhāgavata, Agni, Skanda, Bhaviṣya, Brahma-vaivarta, Mārkaṇḍeya, Vāmana, Varāha, Matsya, Kūrma a Brahmāṇḍa Purāṇa.

Śrīla Jīva Gosvāmī dva výše zmínĕné verše potvrzuje citáty z Varāha Purāṇy, Śiva Purāṇy a Matsya Purāṇy.

« Previous Next »