No edit permissions for Čeština

SLOKA 26

eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti.

eteṣām—všech těchto částí; varṣa-maryādā—v úloze hranic; girayaḥ — velké hory; nadyaḥ ca—rovněž řeky; sapta—sedm; sapta—sedm; eva—vskutku; īśānaḥ—Īśāna; uruśṛṅgaḥ—Uruśṛṅga; bala-bhadraḥ—Balabhadra; śata-kesaraḥ—Śatakesara; sahasra-srotaḥ—Sahasrasrota; deva-pālaḥ—Devapāla; mahānasaḥ—Mahānasa; iti—takto; anaghā—Anaghā; āyurdā—Āyurdā; ubhayaspṛṣṭiḥ—Ubhayaspṛṣṭi; aparājitā—Aparājitā; pañcapadī—Pañcapadī; sahasra-srutiḥ—Sahasrasruti; nija-dhṛtiḥ—Nijadhṛti; iti—takto.

Také na těchto územích je sedm pomezních hor a sedm řek. Hory se jmenují Īśāna, Uruśṛṅga, Balabhadra, Śatakesara, Sahasrasrota, Devapāla a Mahānasa. Řeky nesou jména Anaghā, Āyurdā, Ubhayaspṛṣṭi, Aparājitā, Pañcapadī, Sahasrasruti a Nijadhṛti.

« Previous Next »