No edit permissions for Español

Text 26

eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti.


eteṣām—de todas esas divisiones; varṣa-maryādā—actuando como límites fronterizos; girayaḥ—las grandes montañas; nadyaḥ ca—y los ríos también; sapta—siete; sapta—siete; eva—en verdad; īśānaḥ—Īśāna; uruśṛṅgaḥ—Uruśṛṅga; bala-bhadraḥ—Balabhadra; śata-kesaraḥ—Śatakesara; sahasra-srotaḥ—Sahasrasrota; deva-pālaḥ—Devapāla; mahānasaḥ—Mahānasa; iti—así; anaghā—Anaghā; āyurdā—Āyurdā; ubhayaspṛṣṭiḥ—Ubhayaspṛṣṭi; aparājitā—Aparājitā; pañcapadī—Pañcapadī;sahasra-srutiḥ—Sahasra-śruti; nija-dhṛtiḥ—Nijadhṛti; iti—así.


También en esas regiones hay siete ríos y siete montañas que delimitan las fronteras. Las montañas son: Īśāna, Uruśṛṅga, Balabhadra, Śatakesara, Sahasrasrota, Devapāla y Mahānasa. Los ríos son: Anaghā, Āyurdā, Ubhayaspṛṣṭi, Aparājitā, Pañcapadī, Sahasra-śruti y Nijadhṛti.

« Previous Next »