No edit permissions for Čeština

SLOKA 7

tatra haike narakān eka-viṁśatiṁ gaṇayanti atha tāṁs te rājan nāma-rūpa-lakṣaṇato ’nukramiṣyāmas tāmisro ’ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ kālasūtram asipatravanaṁ sūkaramukham andhakūpaḥ kṛmibhojanaḥ sandaṁśas taptasūrmir vajrakaṇṭaka-śālmalī vaitaraṇī pūyodaḥ prāṇarodho viśasanaṁ lālābhakṣaḥ sārameyādanam avīcir ayaḥpānam iti; kiñca kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto dandaśūko ’vaṭa-nirodhanaḥ paryāvartanaḥ sūcīmukham ity aṣṭā-viṁśatir narakā vividha-yātanā-bhūmayaḥ.

tatra—tam; ha—jistě; eke—někteří; narakān—pekelné planety; eka-viṁśatim—dvacet jedna; gaṇayanti—počítají; atha—proto; tān—je; te — tobě; rājan—ó králi; nāma-rūpa-lakṣaṇataḥ—podle jejich jmen, podob a příznaků; anukramiṣyāmaḥ—jednu po druhé popíšeme; tāmisraḥ—Tāmisra; andha-tāmisraḥ—Andhatāmisra; rauravaḥ—Raurava; mahā-rauravaḥ—Mahāraurava; kumbhī-pākaḥ—Kumbhīpāka; kāla-sūtram—Kālasūtra; asi-patravanam—Asi-patravana; sūkara-mukham—Sūkaramukha; andha-kūpaḥ—Andhakūpa; kṛmi-bhojanaḥ—Kṛmibhojana; sandaṁśaḥ—Sandaṁśa; tapta-sūrmiḥ—Taptasūrmi; vajra-kaṇṭaka-śālmalī—Vajrakaṇṭaka-śālmalī; vaitaraṇī—Vaitaraṇī; pūyodaḥ—Pūyoda; prāṇa-rodhaḥ—Prāṇarodha; viśasanam—Viśasana; lālā-bhakṣaḥ—Lālābhakṣa; sārameyādanam—Sārameyādana; avīciḥ—Avīci; ayaḥ-pānam—Ayaḥpāna; iti—tak; kiñca—ještě několik; kṣāra-kardamaḥ—Kṣārakardama; rakṣaḥ-gaṇa-bhojanaḥ—Rakṣogaṇa-bhojana; śūla-protaḥ—Śūlaprota; danda-śūkaḥ—Dandaśūka; avaṭa-nirodhanaḥ—Avaṭa-nirodhana; paryāvartanaḥ—Paryāvartana; sūcī-mukham—Sūcīmukha; iti—takto; aṣṭā-viṁśatiḥ — dvacet osm; narakāḥ—pekelné planety; vividha—různé; yātanā-bhūmayaḥ—oblasti utrpení v pekelných podmínkách.

Některé autority praví, že existuje celkem dvacet jedna pekelných planet, a jiné hovoří o dvaceti osmi. Můj milý králi, nastíním všechny tyto planety podle jejich jmen, podob a příznaků. Toto jsou jména různých pekel: Tāmisra, Andhatāmisra, Raurava, Mahāraurava, Kumbhīpāka, Kālasūtra, Asi-patravana, Sūkaramukha, Andhakūpa, Kṛmibhojana, Sandaṁśa, Taptasūrmi, Vajrakaṇṭaka-śālmalī, Vaitaraṇī, Pūyoda, Prāṇarodha, Viśasana, Lālābhakṣa, Sārameyādana, Avīci, Ayaḥpāna, Kṣārakardama, Rakṣogaṇa-bhojana, Śūlaprota, Dandaśūka, Avaṭa-nirodhana, Paryāvartana a Sūcīmukha. Všechny tyto planety jsou určeny k trestání živých bytostí.

« Previous Next »