No edit permissions for Español

Text 7

tatra haike narakān eka-viṁśatiṁ gaṇayanti atha tāṁs te rājan nāma-rūpa-lakṣaṇato ’nukramiṣyāmas tāmisro ’ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ kālasūtram asipatravanaṁ sūkaramukham andhakūpaḥ kṛmibhojanaḥ sandaṁśas taptasūrmir vajrakaṇṭaka-śālmalī vaitaraṇī pūyodaḥ prāṇarodho viśasanaṁ lālābhakṣaḥ sārameyādanam avīcir ayaḥpānam iti; kiñca kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto dandaśūko ’vaṭa-nirodhanaḥ paryāvartanaḥ sūcīmukham ity aṣṭā-viṁśatir narakā vividha-yātanā-bhūmayaḥ.


tatra—allí; ha—ciertamente; eke—algunos; narakān—los planetas infernales; eka-viṁśatim—veintiuno; gaṇayanti—cuentan;atha—por lo tanto; tān—ellos; te—a ti; rājan—¡oh, rey!; nāma-rūpa-lakṣaṇataḥ—conforme a sus nombres, formas y características; anukramiṣyāmaḥ—vamos a describir uno tras otro; tāmisraḥ—Tāmisra; andha-tāmisraḥ—Andhatāmisra;rauravaḥ—Raurava; mahā-rauravaḥ—Mahāraurava; kumbhī-pākaḥ—Kumbhīpāka; kāla-sūtram—Kālasūtra; asi-patravanam—Asipatravana; sūkara-mukham—Sūkaramukha; andha-kūpaḥ—Andhakūpa; kṛmi-bhojanaḥ—Kṛmibhojana; sandaṁśaḥ—Sandaṁśa; tapta-sūrmiḥ—Taptasūrmi; vajra-kaṇṭaka-śālmalī—Vajrakaṇṭaka-śālmalī; vaitaraṇī—Vaitaraṇī; pūyodaḥ—Pūyoda;prāṇa-rodhaḥ—Prāṇarodha; viśasanam—Viśasana; lālā-bhakṣaḥ—Lālābhakṣa; sārameyādanam—Sārameyādana; avīciḥ—Avīci; ayaḥ-pānam—Ayaḥpāna; iti—así; kiñca—algunos más; kṣāra-kardamaḥ—Kṣārakardama; rakṣaḥ-gaṇa-bhojanaḥ—Rakṣogaṇa-bhojana; śūla-protaḥ—Śūlaprota; danda-śūkaḥ—Dandaśūka; avaṭa-nirodhanaḥ—Avaṭa-nirodhana; paryāvartanaḥ—Paryāvartana; sūcī-mukham—Sūcīmukha; iti—de este modo; aṣṭā-viṁśatiḥ—veintiocho; narakāḥ—planetas infernales;vividha—diversas; yātanā-bhūmayaḥ—regiones de sufrimientos infernales.


Algunas autoridades dicen que los planetas infernales son veintiuno en total; otros dicen que son veintiocho. Mi querido rey, te hablaré de todos ellos citando sus nombres, formas y características. Los nombres de los diversos infiernos son los siguientes: Tāmisra, Andhatāmisra, Raurava, Mahāraurava, Kumbhīpāka, Kālasūtra, Asipatravana, Sūkaramukha, Andhakūpa, Kṛmibhojana, Sandaṁśa, Taptasūrmi, Vajrakaṇṭaka-śālmalī, Vaitaraṇī, Pūyoda, Prāṇarodha, Viśasana, Lālābhakṣa, Sārameyādana, Avīci, Ayaḥpāna, Kṣārakardama, Rakṣogaṇa-bhojana, Śūlaprota, Dandaśūka, Avaṭa-nirodhana, Paryāvartana y Sūcīmukha. Todos esos planetas están destinados como castigo para las entidades vivientes.

« Previous Next »