No edit permissions for Čeština

SLOKA 17-18

sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato ’jo bhavo bhīmo
vāma ugro vṛṣākapiḥ

ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ

sarūpā—Sarūpā; asūta—porodila; bhūtasya—Bhūty; bhāryā—manželka; rudrān—Rudry; ca—a; koṭiśaḥ—deset miliónů; raivataḥ—Raivata; ajaḥ—Aja; bhavaḥ—Bhava; bhīmaḥ—Bhīma; vāmaḥ—Vāma; ugraḥ — Ugra; vṛṣākapiḥ—Vṛṣākapi; ajaikapāt—Ajaikapāt; ahirbradhnaḥ—Ahirbradhna; bahurūpaḥ—Bahurūpa; mahān—Mahān; iti—takto; rudrasya—těchto Rudrů; pārṣadāḥ—jejich společníci; ca—a; anye—jiní; ghorāḥ—hrůzostrašní; preta—duchové; vināyakāḥ—a šotci.

Sarūpā, manželka Bhūty, porodila deset miliónů Rudrů, z nichž jedenácti hlavními byli Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa a Mahān. Jejich společníci, duchové a šotci, kteří nahánějí hrůzu, se narodili Bhūtově druhé manželce.

Śrīla Viśvanātha Cakravartī Ṭhākura uvádí ve svém komentáři, že Bhūta měl dvě ženy. Jedna z nich, Sarūpā, porodila jedenáct Rudrů a druhá zplodila jejich společníky, jimiž jsou duchové a šotci.

« Previous Next »