No edit permissions for Português

VERSOS 17-18

sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato ’jo bhavo bhīmo
vāma ugro vṛṣākapiḥ

ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ

sarūpā — Sarūpā; asūta — deu à luz; bhūtasya — de Bhūta; bhāryā — a esposa; rudrān — Rudras; ca — e; koṭiśaḥ — dez milhões de; raivataḥ — Raivata; ajaḥ — Aja; bhavaḥ — Bhava; bhīmaḥ — Bhīma; vāmaḥ — Vāma; ugraḥ — Ugra; vṛṣākapiḥ — Vṛṣākapi; ajaikapāt — Ajaikapāt; ahirbradhnaḥ — Ahirbradhna; bahurūpaḥ — Bahurūpa; mahān — Mahān; iti — assim; rudrasya — desses Rudras; pārṣadāḥ — seus associados; ca — e; anye — outros; ghorāḥ — muito aterrorizantes; preta — fantasmas; vināyakāḥ — e duendes.

Sarūpā, a esposa de Bhūta, deu à luz dez milhões de Rudras, dentre os quais os onze principais Rudras eram Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa e Mahān. Seus associados, os fantasmas e duendes, que são bem ater­rorizantes, nasceram da outra esposa de Bhūta.

SIGNIFICADO—Śrīla Viśvanātha Cakravartī Ṭhākura comenta que Bhūta teve duas esposas. Uma delas, Sarūpā, deu à luz os onze Rudras, e a outra esposa deu à luz os associados dos Rudras, conhecidos como fantasmas e duendes.

« Previous Next »