No edit permissions for Čeština

SLOKA 3

śrī-bādarāyaṇir uvāca
vṛtaḥ purohitas tvāṣṭro
mahendrāyānupṛcchate
nārāyaṇākhyaṁ varmāha
tad ihaika-manāḥ śṛṇu

śrī-bādarāyaṇiḥ uvāca—Śukadeva Gosvāmī pravil; vṛtaḥ—vybraný; purohitaḥ—kněz; tvāṣṭraḥ—syn Tvaṣṭy; mahendrāya—králi Indrovi; anupṛcchate—poté, co se (Indra) zeptal; nārāyaṇa-ākhyam—jménem Nārāyaṇa-kavaca; varma—obranný štít z mantry; āha—řekl; tat—to; iha—toto; eka-manāḥ—velmi pozorně; śṛṇu—ode mě vyslechni.

Śrī Śukadeva Gosvāmī řekl: Král Indra, vůdce polobohů, se tázal Viśvarūpy, jehož polobozi přijali za kněze, na štít jménem Nārāyaṇa-kavaca. Vyslechni si prosím pozorně Viśvarūpovu odpověď.

« Previous Next »