No edit permissions for Čeština

SLOKA 4

śrī-sūta uvāca
ity ukto viṣṇu-rātena
bhagavān bādarāyaṇiḥ
uvāca caritaṁ viṣṇor
matsya-rūpeṇa yat kṛtam

śrī-sūtaḥ uvāca—Śrī Sūta Gosvāmī pravil; iti uktaḥ—takto dotázán; viṣṇu-rātena—Mahārājem Parīkṣitem, známým jako Viṣṇurāta; bhagavān—nejmocnější; bādarāyaṇiḥ—Vyāsadevův syn, Śukadeva Gosvāmī; uvāca—řekl; caritam—zábavy; viṣṇoḥ—Pána Viṣṇua; matsya-rūpeṇa — v Jeho podobě ryby; yat—cokoliv; kṛtam—vykonané.

Sūta Gosvāmī pravil: Když se Parīkṣit Mahārāja takto otázal Śukadeva Gosvāmīho, začal tento mocný světec popisovat zábavy Pánovy inkarnace v podobě ryby.

« Previous Next »