No edit permissions for Čeština

SLOKA 1

śrī-śuka uvāca
khaṭvāṅgād dīrghabāhuś ca
raghus tasmāt pṛthu-śravāḥ
ajas tato mahā-rājas
tasmād daśaratho ’bhavat

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī pravil; khaṭvāṅgāt—Mahārājovi Khaṭvāṅgovi; dīrghabāhuḥ—syn jménem Dīrghabāhu; ca—a; raghuḥ tasmāt—jemu se narodil Raghu; pṛthu-śravāḥ—zbožný a slavný; ajaḥ — syn jménem Aja; tataḥ—jemu; mahā-rājaḥ—velký král zvaný Mahārāja Daśaratha; tasmāt—Ajovi; daśarathaḥ—jménem Daśaratha; abhavat — narodil se.

Śukadeva Gosvāmī pravil: Synem Mahārāje Khaṭvāṅgy byl Dīrghabāhu a jeho synem byl proslulý Mahārāja Raghu. Ten byl otcem Aji a Ajovi se narodil velký král Daśaratha.

« Previous Next »