No edit permissions for Português

VERSO 1

śrī-śuka uvāca
khaṭvāṅgād dīrghabāhuś ca
raghus tasmāt pṛthu-śravāḥ
ajas tato mahā-rājas
tasmād daśaratho ’bhavat

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī disse; khaṭvāṅgāt — de Mahārāja Khaṭvāṅga; dīrghabāhuḥ — o filho chamado Dīrghabāhu; ca — e; raghuḥ tasmāt — dele nasceu Raghu; pṛthu-śravāḥ — santo e célebre; ajaḥ — o filho chamado Aja; tataḥ — dele; mahā-rājaḥ — o grande rei chamado Mahārāja Daśaratha; tasmāt — de Aja; daśarathaḥ — chamado Daśaratha; abhavat — nasceu.

Śukadeva Gosvāmī disse: O filho de Mahārāja Khaṭvāṅga foi Dīrghabāhu, cujo filho foi o célebre Mahārāja Raghu. De Mahārāja Raghu, surgiu Aja, e de Aja, nasceu a grande personalidade Mahā­rāja Daśaratha.

« Previous Next »