No edit permissions for Čeština

SLOKA 5

puṣpo hiraṇyanābhasya
dhruvasandhis tato ’bhavat
sudarśano ’thāgnivarṇaḥ
śīghras tasya maruḥ sutaḥ

puṣpaḥ—Puṣpa; hiraṇyanābhasya—syn Hiraṇyanābhy; dhruvasandhiḥ—Dhruvasandhi; tataḥ—jemu; abhavat—narodil se; sudarśanaḥ—Dhruvasandhimu se narodil Sudarśana; atha—pak; agnivarṇaḥ—Agnivarṇa, Sudarśanův syn; śīghraḥ—Śīghra; tasya—jeho (Agnivarṇův); maruḥ — Maru; sutaḥ—syn.

Synem Hiraṇyanābhy byl Puṣpa a synem Puṣpy Dhruvasandhi. Tomu se narodil Sudarśana, jehož synem byl Agnivarṇa. Agnivarṇův syn se jmenoval Śīghra a jeho synem byl Maru.

« Previous Next »