No edit permissions for Português

VERSO 5

puṣpo hiraṇyanābhasya
dhruvasandhis tato ’bhavat
sudarśano ’thāgnivarṇaḥ
śīghras tasya maruḥ sutaḥ

puṣpaḥ — Puṣpa; hiraṇyanābhasya — o filho de Hiraṇyanābha; dhruvasandhiḥ — Dhruvasandhi; tataḥ — dele; abhavat — nasceu; sudarśanaḥ — de Dhruvasandhi, nasceu Sudarśana; atha — em seguida; agnivarṇaḥ — Agnivarṇa, o filho de Sudarśana; śīghraḥ — Śīghra; tasya — seu (de Agnivarṇa); maruḥ — Maru; sutaḥ — filho.

O filho de Hiraṇyanābha foi Puṣpa, e o filho de Puṣpa foi Dhruvasandhi. O filho de Dhruvasandhi foi Sudarśana, cujo filho foi Agnivarṇa. Agnivarṇa teve um filho chamado Śīghra, cujo filho foi Maru.

« Previous Next »