No edit permissions for Čeština

SLOKA 22

śucis tu tanayas tasmāt
sanadvājaḥ suto ’bhavat
ūrjaketuḥ sanadvājād
ajo ’tha purujit sutaḥ

śuciḥ—Śuci; tu—ale; tanayaḥ—syn; tasmāt—jemu; sanadvājaḥ—Sanadvāja; sutaḥ—syn; abhavat—narodil se; ūrjaketuḥ—Ūrjaketu; sanadvājāt—Sanadvājovi; ajaḥ—Aja; atha—poté; purujit—Purujit; sutaḥ—syn.

Syn Śatadyumny dostal jméno Śuci. Śucimu se narodil Sanadvāja a jemu zase Ūrjaketu. Jeho synem byl Aja a synem Aji byl Purujit.

« Previous Next »