No edit permissions for Čeština

SLOKA 26

śunakas tat-suto jajñe
vītahavyo dhṛtis tataḥ
bahulāśvo dhṛtes tasya
kṛtir asya mahāvaśī

śunakaḥ—Śunaka; tat-sutaḥ—syn Ṛty; jajñe—narodil se; vītahavyaḥ — Vītahavya; dhṛtiḥ—Dhṛti; tataḥ—Vītahavyův syn; bahulāśvaḥ—Bahulāśva; dhṛteḥ—Dhṛtimu; tasya—jeho syn; kṛtiḥ—Kṛti; asya—Kṛtiho; mahāvaśī—syn jménem Mahāvaśī.

Ṛtovi se narodil Śunaka, Śunakovi Vītahavya, Vītahavyovi Dhṛti a Dhṛtimu Bahulāśva. Synem Bahulāśvy byl Kṛti a jeho syn měl jméno Mahāvaśī.

« Previous Next »