No edit permissions for Čeština

SLOKA 25

vasvananto ’tha tat-putro
yuyudho yat subhāṣaṇaḥ
śrutas tato jayas tasmād
vijayo ’smād ṛtaḥ sutaḥ

vasvanantaḥ—Vasvananta; atha—poté (syn Upagupty); tat-putraḥ — jeho syn; yuyudhaḥ—jménem Yuyudha; yat—Yuyudhovi; subhāṣaṇaḥ — syn jménem Subhāṣaṇa; śrutaḥ tataḥ—a synem Subhāṣaṇy byl Śruta; jayaḥ tasmāt—Śrutovi se narodil Jaya; vijayaḥ—syn jménem Vijaya; asmāt—Jayovi; ṛtaḥ—Ṛta; sutaḥ—syn.

Syn Upagupty se jmenoval Vasvananta, syn Vasvananty se jmenoval Yuyudha, jeho synem byl Subhāṣaṇa a synem Subhāṣaṇy se stal Śruta. Śrutovi se narodil Jaya a jemu zase Vijaya. Vijayův syn nesl jméno Ṛta.

« Previous Next »