No edit permissions for Čeština

SLOKA 1-3

śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān

anenā iti rājendra
śṛṇu kṣatravṛdho ’nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ

kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ

śrī-bādarāyaṇiḥ uvāca—Śrī Śukadeva Gosvāmī pravil; yaḥ—ten, který; purūravasaḥ—Purūravy; putraḥ—syn; āyuḥ—jeho jméno bylo Āyu; tasya—jeho; abhavan—byli; sutāḥ—synové; nahuṣaḥ—Nahuṣa; kṣatravṛddhaḥ ca—a Kṣatravṛddha; rajī—Rajī; rābhaḥ—Rābha; ca—také; vīryavān—velice mocní; anenāḥ—Anenā; iti—takto; rāja-indra—ó Mahārāji Parīkṣite; śṛṇu—slyš ode mě; kṣatravṛdhaḥ—Kṣatravṛddhy; anvayam — dynastie; kṣatravṛddha—Kṣatravṛddhy; sutasya—syna; āsan—byli; suhotrasya—Suhotry; ātmajāḥ—synové; trayaḥ—tři; kāśyaḥ—Kāśya; kuśaḥ—Kuśa; gṛtsamadaḥ—Gṛtsamada; iti—tak; gṛtsamadāt—Gṛtsamady; abhūt—byl; śunakaḥ—Śunaka; śaunakaḥ—Śaunaka; yasya—jehož (Śunakův); bahu-ṛca-pravaraḥ—nejlepší ze znalců Ṛg Vedy; muniḥ—velký světec.

Śukadeva Gosvāmī pravil: Purūravā měl syna, který se jmenoval Āyu. Jeho mocnými syny byli Nahuṣa, Kṣatravṛddha, Rajī, Rābha a Anenā. Nyní slyš o Kṣatravṛddhově dynastii, ó Mahārāji Parīkṣite. Synem Kṣatravṛddhy byl Suhotra a jeho tři synové se jmenovali Kāśya, Kuśa a Gṛtsamada. Gṛtsamadovým synem byl Śunaka, jemuž se narodil velký světec Śaunaka, nejlepší ze znalců Ṛg Vedy.

« Previous Next »