No edit permissions for Português

VERSOS 1-3

śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān

anenā iti rājendra
śṛṇu kṣatravṛdho ’nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ

kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; yaḥ — one who; purūravasaḥ — of Purūravā; putraḥ — son; āyuḥ — his name was Āyu; tasya — of him; abhavan — there were; sutāḥ — sons; nahuṣaḥ — Nahuṣa; kṣatravṛddhaḥ ca — and Kṣatravṛddha; rajī — Rajī; rābhaḥ — Rābha; ca — also; vīryavān — very powerful; anenāḥ — Anenā; iti — thus; rāja-indra — O Mahārāja Parīkṣit; śṛṇu — just hear from me; kṣatravṛdhaḥ — of Kṣatravṛddha; anvayam — the dynasty; kṣatravṛddha — of Kṣatravṛddha; sutasya — of the son; āsan — there were; suhotrasya — of Suhotra; ātmajāḥ — sons; trayaḥ — three; kāśyaḥ — Kāśya; kuśaḥ — Kuśa; gṛtsamadaḥ — Gṛtsamada; iti — thus; gṛtsamadāt — from Gṛtsamada; abhūt — there was; śunakaḥ — Śunaka; śaunakaḥ — Śaunaka; yasya — of whom (Śunaka); bahu-ṛca-pravaraḥ — the best of those conversant with the Ṛg Veda; muniḥ — a great saintly person.

Śukadeva Gosvāmī disse: De Purūravā, veio um filho chamado Āyu, cujos poderosíssimos filhos foram Nahuṣa, Kṣatravṛddha, Rajī, Rābha e Anenā. Ó Mahārāja Parīkṣit, presta atenção enquanto falo acerca da dinastia de Kṣatravṛddha. O filho de Kṣatravṛddha foi Suhotra, que teve três filhos, chamados Kāśya, Kuśa e Gṛtsamada. De Gṛtsamada, veio Śunaka, e dele veio Śaunaka, o grande santo, o melhor entre aqueles que são versados no Ṛg Veda.

« Previous Next »