No edit permissions for Čeština

SLOKA 16

kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ

kuśāt—Kuśovi; pratiḥ—syn jménem Prati; kṣātravṛddhāt—vnuku Kṣatravṛddhy; sañjayaḥ—syn jménem Sañjaya; tat-sutaḥ—jeho syn; jayaḥ — Jaya; tataḥ—jemu; kṛtaḥ—Kṛta; kṛtasya—Kṛtovi; api—rovněž; jajñe — narodil se; haryabalaḥ—Haryabala; nṛpaḥ—král.

Kuśovi, vnuku Kṣatravṛddhy, se narodil syn jménem Prati. Synem Pratiho byl Sañjaya a jeho synem Jaya. Jayovi se narodil Kṛta a Kṛtovi král Haryabala.

« Previous Next »