No edit permissions for Korean

Text 16

kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ

kuśāt — from Kuśa; pratiḥ — a son named Prati; kṣātravṛddhāt — the grandson of Kṣatravṛddha; sañjayaḥ — a son named Sañjaya; tat-sutaḥ — his son; jayaḥ — Jaya; tataḥ — from him; kṛtaḥ — Kṛta; kṛtasya — from Kṛta; api — as well as; jajñe — was born; haryabalaḥ — Haryabala; nṛpaḥ — the king.

From Kuśa, the grandson of Kṣatravṛddha, was born a son named Prati. The son of Prati was Sañjaya, and the son of Sañjaya was Jaya. From Jaya, Kṛta was born, and from Kṛta, King Haryabala.

« Previous Next »