No edit permissions for Čeština

SLOKA 21

tato ’gniveśyo bhagavān
agniḥ svayam abhūt sutaḥ
kānīna iti vikhyāto
jātūkarṇyo mahān ṛṣiḥ

tataḥ—Devadatty; agniveśyaḥ—syn jménem Agniveśya; bhagavān — nejmocnější; agniḥ—bůh ohně; svayam—osobně; abhūt—stal se; sutaḥ—synem; kānīnaḥ—Kānīna; iti—takto; vikhyātaḥ—byl známý; jātūkarṇyaḥ—Jātūkarṇya; mahān ṛṣiḥ—velký světec.

Devadatta měl syna Agniveśyu — samotného boha ohně Agniho. Tento syn, slavný světec, byl známý jako Kānīna a Jātūkarṇya.

Agniveśya byl rovněž nazýván Kānīna a Jātūkarṇya.

« Previous Next »