No edit permissions for Korean

Text 21

tato ’gniveśyo bhagavān
agniḥ svayam abhūt sutaḥ
kānīna iti vikhyāto
jātūkarṇyo mahān ṛṣiḥ

tataḥ — from Devadatta; agniveśyaḥ — a son named Agniveśya; bhagavān — the most powerful; agniḥ — the fire-god; svayam — personally; abhūt — became; sutaḥ — the son; kānīnaḥ — Kānīna; iti — thus; vikhyātaḥ — was celebrated; jātūkarṇyaḥ — Jātūkarṇya; mahān ṛṣiḥ — the great saintly person.

From Devadatta came a son known as Agniveśya, who was the fire-god Agni himself. This son, who was a celebrated saint, was well known as Kānīna and Jātūkarṇya.

Agniveśya was also known as Kānīna and Jātūkarṇya.

« Previous Next »