No edit permissions for Čeština

SLOKA 31-33

śānteḥ suśāntis tat-putraḥ
purujo ’rkas tato ’bhavat
bharmyāśvas tanayas tasya
pañcāsan mudgalādayaḥ

yavīnaro bṛhadviśvaḥ
kāmpillaḥ sañjayaḥ sutāḥ
bharmyāśvaḥ prāha putrā me
pañcānāṁ rakṣaṇāya hi

viṣayāṇām alam ime
iti pañcāla-saṁjñitāḥ
mudgalād brahma-nirvṛttaṁ
gotraṁ maudgalya-saṁjñitam

śānteḥ—Śāntiho; suśāntiḥ—Suśānti; tat-putraḥ—jeho syn; purujaḥ — Puruja; arkaḥ—Arka; tataḥ—jím; abhavat—zplozený; bharmyāśvaḥ — Bharmyāśva; tanayaḥ—syn; tasya—jeho; pañca—pět synů; āsan—bylo; mudgala-ādayaḥ—v čele s Mudgalou; yavīnaraḥ—Yavīnara; bṛhadviśvaḥ—Bṛhadviśva; kāmpillaḥ—Kāmpilla; sañjayaḥ—Sañjaya; sutāḥ—synové; bharmyāśvaḥ—Bharmyāśva; prāha—řekl; putrāḥ—synové; me — moji; pañcānām—pěti; rakṣaṇāya—k ochraně; hi—jistě; viṣayāṇām — různých států; alam—způsobilí; ime—ti všichni; iti—proto; pañcāla — Pañcāla; saṁjñitāḥ—nazývaní; mudgalāt—započatá Mudgalou; brahma- nirvṛttam—sestávající z brāhmaṇů; gotram—rod; maudgalya—Maudgalya; saṁjñitam—tak nazývaná.

Synem Śāntiho byl Suśānti, synem Suśāntiho Puruja a synem Puruji Arka. Arkův syn Bharmyāśva měl pět synů-Mudgalu, Yavīnaru, Bṛhadviśvu, Kāmpillu a Sañjayu. Bharmyāśva své syny žádal: “Ó moji synové, ujměte se prosím mých pěti států, máte k tomu všechny předpoklady.” Proto se jeho pěti synům říkalo Pañcālové. Mudgalou začala dynastie brāhmaṇů nazývaná Maudgalya.

« Previous Next »