No edit permissions for Português

VERSOS 31-33

śānteḥ suśāntis tat-putraḥ
purujo ’rkas tato ’bhavat
bharmyāśvas tanayas tasya
pañcāsan mudgalādayaḥ

yavīnaro bṛhadviśvaḥ
kāmpillaḥ sañjayaḥ sutāḥ
bharmyāśvaḥ prāha putrā me
pañcānāṁ rakṣaṇāya hi

viṣayāṇām alam ime
iti pañcāla-saṁjñitāḥ
mudgalād brahma-nirvṛttaṁ
gotraṁ maudgalya-saṁjñitam

śānteḥ — de Śānti; suśāntiḥ — Suśānti; tat-putraḥ — seu filho; purujaḥ — Puruja; arkaḥ — Arka; tataḥ — dele; abhavat — gerado; bharmyāśvaḥ — Bharmyāśva; tanayaḥ — filho; tasya — dele; pañca — cinco filhos; āsan — eram; mudgala-ādayaḥ — encabeçados por Mudgala; yavīnaraḥ — Yavīnara; bṛhadviśvaḥ — Bṛhadviśva; kāmpillaḥ — Kāmpil­la; sañjayaḥ — Sañjaya; sutāḥ — filhos; bharmyāśvaḥ — Bharmyāśva; prāha — disse; putrāḥ — filhos; me — meus; pañcānām — dos cinco; rakṣaṇāya — para proteção; hi — na verdade; viṣayāṇām — dos diferentes estados; alam — competentes; ime — todos eles; iti — assim; pañ­cāla — Pañcāla; saṁjñitāḥ — designados; mudgalāt — de Mudgala; brahma-nirvṛttam — consistindo em brāhmaṇas; gotram — a dinastia; maudgalya — Maudgalya; saṁjñitam — assim designada.

O filho de Śanti foi Suśānti, o filho de Suśānti foi Puruja, e o filho de Puruja foi Arka. De Arka, veio Bharmyāśva, e de Bharmyāśva vieram cinco filhos – Mudgala, Yavīnara, Bṛhadviśva, Kāmpilla e Sañjaya. Bharmyāśva pediu aos seus filhos: “Ó meus filhos, por favor, encarregai-vos dos meus cinco estados, pois tendes plena competência para isso.” Portanto, seus cinco filhos ficaram conhecidos como Pañcālas. De Mudgala, surgiu uma dinastia de brāhmaṇas conhecida como Maudgalya.

« Previous Next »