No edit permissions for Čeština

SLOKA 1

śrī-śuka uvāca
mitrāyuś ca divodāsāc
cyavanas tat-suto nṛpa
sudāsaḥ sahadevo ’tha
somako jantu-janmakṛt

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī pravil; mitrāyuḥ—Mitrāyu; ca—rovněž; divodāsāt—narodil se Divodāsovi; cyavanaḥ—Cyavana; tat- sutaḥ—syn Mitrāyua; nṛpa—ó králi; sudāsaḥ—Sudāsa; sahadevaḥ—Sahadeva; atha—poté; somakaḥ—Somaka; jantu-janma-kṛt—otec Jantua.

Śukadeva Gosvāmī pravil: Synem Divodāse byl Mitrāyu, ó králi, a jeho čtyři synové se jmenovali Cyavana, Sudāsa, Sahadeva a Somaka. Somaka se stal otcem Jantua.

« Previous Next »