No edit permissions for Español

Text 1

śrī-śuka uvāca
mitrāyuś ca divodāsāc
cyavanas tat-suto nṛpa
sudāsaḥ sahadevo ’tha
somako jantu-janmakṛt


śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; mitrāyuḥ—Mitrāyu; ca—y; divodāsāt—nació de Divodāsa; cyavanaḥ—Cyavana; tat-sutaḥ—el hijo de Mitrāyu; nṛpa—¡oh, rey!; sudāsaḥ—Sudāsa; sahadevaḥ—Sahadeva; atha—a continuación; somakaḥ—Somaka;jantu-janma-kṛt—el padre de Jantu.


Śukadeva Gosvāmī dijo: ¡Oh, rey!, el hijo de Divodāsa fue Mitrāyu, que, a su vez, fue padre de cuatro hijos: Cyavana, Sudāsa, Sahadeva y Somaka. Somaka fue padre de Jantu.

« Previous Next »