No edit permissions for Čeština

SLOKA 46-48

bhavitā sahadevasya
mārjārir yac chrutaśravāḥ
tato yutāyus tasyāpi
niramitro ’tha tat-sutaḥ

sunakṣatraḥ sunakṣatrād
bṛhatseno ’tha karmajit
tataḥ sutañjayād vipraḥ
śucis tasya bhaviṣyati

kṣemo ’tha suvratas tasmād
dharmasūtraḥ samas tataḥ
dyumatseno ’tha sumatiḥ
subalo janitā tataḥ

bhavitā—narodí se; sahadevasya—Sahadevův syn; mārjāriḥ—Mārjāri; yat—jeho syn; śrutaśravāḥ—Śrutaśravā; tataḥ—jemu; yutāyuḥ—Yutāyu; tasya—jeho syn; api—rovněž; niramitraḥ—Niramitra; atha—poté; tat- sutaḥ—jeho syn; sunakṣatraḥ—Sunakṣatra; sunakṣatrāt—Sunakṣatrovi; bṛhatsenaḥ—Bṛhatsena; atha—jemu; karmajit—Karmajit; tataḥ—jemu; sutañjayāt—Sutañjayovi; vipraḥ—Vipra; śuciḥ—syn jménem Śuci; tasya—jeho; bhaviṣyati—narodí se; kṣemaḥ—syn jménem Kṣema; atha — poté; suvrataḥ—syn jménem Suvrata; tasmāt—jemu; dharmasūtraḥ — Dharmasūtra; samaḥ—Sama; tataḥ—jemu; dyumatsenaḥ—Dyumatsena; atha—poté; sumatiḥ—Sumati; subalaḥ—Subala; janitā—narodí se; tataḥ—poté.

Sahadeva, syn Jarāsandhy, bude mít syna jménem Mārjāri. Tomu se narodí Śrutaśravā, Śrutaśravovi Yutāyu a Yutāyuovi Niramitra. Synem Niramitry bude Sunakṣatra, jeho synem bude Bṛhatsena a Bṛhatsenovým synem bude Karmajit. Synem Karmajita bude Sutañjaya, jehož syn se bude jmenovat Vipra a synem Vipry bude Śuci. Śuci bude mít syna Kṣemu, Kṣema Suvratu a Suvrata Dharmasūtru. Dharmasūtrovi se narodí Sama, Samovi Dyumatsena, Dyumatsenovi Sumati a Sumatimu Subala.

« Previous Next »