No edit permissions for Português

VERSOS 46-48

bhavitā sahadevasya
mārjārir yac chrutaśravāḥ
tato yutāyus tasyāpi
niramitro ’tha tat-sutaḥ

sunakṣatraḥ sunakṣatrād
bṛhatseno ’tha karmajit
tataḥ sutañjayād vipraḥ
śucis tasya bhaviṣyati

kṣemo ’tha suvratas tasmād
dharmasūtraḥ samas tataḥ
dyumatseno ’tha sumatiḥ
subalo janitā tataḥ

bhavitā — nascerá; sahadevasya — o filho de Sahadeva; mārjāriḥ — Mārjāri; yat — seu filho; śrutaśravāḥ — Śrutaśravā; tataḥ — dele; yutāyuḥ — Yutāyu; tasya — seu filho; api — também; niramitraḥ — Nira­mitra; atha — em seguida; tat-sutaḥ — seu filho; sunakṣatraḥ — Suna­kṣatra; sunakṣatrāt — de Sunakṣatra; bṛhatsenaḥ — Bṛhatsena; atha — dele; karmajit — Karmajit; tataḥ — dele; sutañjayāt — de Sutañjaya; vipraḥ — Vipra; śuciḥ — um filho chamado Śuci; tasya — dele; bhaviṣyati — nascerá; kṣemaḥ — um filho chamado Kṣema; atha — em seguida; suvrataḥ — um filho chamado Suvrata; tasmāt — dele; dharmasūtraḥ — Dharmasūtra; samaḥ — Sama; tataḥ — dele; dyumatsenaḥ — Dyumatsena; atha — em seguida; sumatiḥ — Sumati; subalaḥ — Subala; jani­tā — nascerá; tataḥ — depois.

Sahadeva, o filho de Jarāsandha, terá um filho chamado Mārjāri. De Mārjāri, virá Śrutaśravā; de Śrutaśravā, Yutāyu, e de Yutāyu, Niramitra. O filho de Niramitra será Sunakṣatra; de Sunakṣatra, virá Bṛhatsena, e de Bṛhatsena, Karmajit. O filho de Karmajit será Su­tañjaya, o filho de Sutañjaya será Vipra, e seu filho será Śuci. O filho de Śuci será Kṣema, o filho de Kṣema será Suvrata, e o filho de Suvrata será Dharmasūtra. De Dharmasūtra, virá Sama; de Sama, Dyumatsena; de Dyumatsena, Sumati, e de Sumati, Subala.

« Previous Next »