No edit permissions for Čeština

SLOKA 11

bṛhadratho bṛhatkarmā
bṛhadbhānuś ca tat-sutāḥ
ādyād bṛhanmanās tasmāj
jayadratha udāhṛtaḥ

bṛhadrathaḥ—Bṛhadratha; bṛhatkarmā—Bṛhatkarmā; bṛhadbhānuḥ — Bṛhadbhānu; ca—také; tat-sutāḥ—synové Pṛthulākṣi; ādyāt—nejstaršímu (Bṛhadrathovi); bṛhanmanāḥ—narodil se Bṛhanmanā; tasmāt—jemu (Bṛhanmanovi); jayadrathaḥ—syn jménem Jayadratha; udāhṛtaḥ—proslavený jako jeho syn.

Syny Pṛthulākṣi byli Bṛhadratha, Bṛhatkarmā a Bṛhadbhānu. Nejstarší Bṛhadratha měl syna Bṛhanmanu a Bṛhanmanā měl Jayadrathu.

« Previous Next »