No edit permissions for Español

Text 11

bṛhadratho bṛhatkarmā
bṛhadbhānuś ca tat-sutāḥ
ādyād bṛhanmanās tasmāj
jayadratha udāhṛtaḥ


bṛhadrathaḥ—Bṛhadratha; bṛhatkarmā—Bṛhatkarmā; bṛhadbhānuḥ—Bṛhadbhānu; ca—también; tat-sutāḥ—los hijos de Pṛthulākṣa;ādyāt—del mayor (de Bṛhadratha); bṛhanmanāḥ—nació Bṛhanmanā; tasmāt—de él (de Bṛhanmanā); jayadrathaḥ—un hijo llamado Jayadratha; udāhṛtaḥ—conocido como hijo suyo.


Los hijos de Pṛthulākṣa fueron Bṛhadratha, Bṛhatkarmā y Bṛhadbhānu. Del mayor de ellos, Bṛhadratha, nació Bṛhanmanā, y de Bṛhanmanā, Jayadratha.

« Previous Next »