No edit permissions for Čeština

SLOKA 22

dharmas tu haihaya-suto
netraḥ kunteḥ pitā tataḥ
sohañjir abhavat kunter
mahiṣmān bhadrasenakaḥ

dharmaḥ tu—avšak Dharma; haihaya-sutaḥ—stal se synem Haihayi; netraḥ—Netra; kunteḥ—Kuntiho; pitā—otec; tataḥ—jeho (Dharmy); sohañjiḥ—Sohañji; abhavat—stal se; kunteḥ—syn Kuntiho; mahiṣmān — Mahiṣmān; bhadrasenakaḥ—Bhadrasenaka.

Synem Haihayi byl Dharma a synem Dharmy byl Netra, otec Kuntiho. Kuntimu se narodil Sohañji, Sohañjimu Mahiṣmān, a ten měl syna Bhadrasenaku.

« Previous Next »