No edit permissions for Korean

Text 22

dharmas tu haihaya-suto
netraḥ kunteḥ pitā tataḥ
sohañjir abhavat kunter
mahiṣmān bhadrasenakaḥ

dharmaḥ tu — Dharma, however; haihaya-sutaḥ — became the son of Haihaya; netraḥ — Netra; kunteḥ — of Kunti; pitā — the father; tataḥ — from him (Dharma); sohañjiḥ — Sohañji; abhavat — became; kunteḥ — the son of Kunti; mahiṣmān — Mahiṣmān; bhadrasenakaḥ — Bhadrasenaka.

The son of Haihaya was Dharma, and the son of Dharma was Netra, the father of Kunti. From Kunti came a son named Sohañji, from Sohañji came Mahiṣmān, and from Mahiṣmān, Bhadrasenaka.

« Previous Next »