No edit permissions for Čeština

SLOKA 1

śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo ’bhūt
tat-putras tu rathītaraḥ

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī řekl; virūpaḥ—jménem Virūpa; ketumān—jménem Ketumān; śambhuḥ—jménem Śambhu; ambarīṣa—Ambarīṣe Mahārāje; sutāḥ trayaḥ—tři synové; virūpāt—od Virūpy; pṛṣadaśvaḥ—jménem Pṛṣadaśva; abhūt—byl; tat-putraḥ—jeho syn; tu — a; rathītaraḥ—jménem Rathītara.

Śukadeva Gosvāmī řekl: Ó Mahārāji Parīkṣite, Ambarīṣa měl tři syny, kteří se jmenovali Virūpa, Ketumān a Śambhu. Virūpův syn se jmenoval Pṛṣadaśva a jeho synem byl Rathītara.

« Previous Next »